वर्ण-विभाग:
सामान्यतया संस्कृतभाषायां अष्टचत्वारिंशत् वर्णा: भवन्ति, येषां विवेचनम् अध: वर्तते ।
स्वरा:
त्रयोदश: (13) स्वरा: भवन्ति ।
हृस्व-स्वरा: अ इ उ ऋ लृ (5 - पञ्च)
दीर्घ-स्वरा: आ ई ऊ ॠ ए ऐ ओ औ (8 - अष्ट)
व्यञ्जनानि
त्रयस्त्रिंशत् (33) व्यञ्जनानि भवन्ति |
कवर्ग: क् ख् ग् घ् ङ् (5 - पञ्च)
चवर्ग: च् छ् ज् झ् ञ् (5 - पञ्च)
टवर्ग: ट् ठ् ड् ढ् ण् (5 - पञ्च)
तवर्ग: त् थ् द् ध् न् (5 - पञ्च)
पवर्ग: प् फ् ब् भ् म् (5 - पञ्च)
अन्तस्था: य् व् र् ल् (4 - चत्वार:)
ऊष्माण: श् स् ष् ह् (4 - चत्वार:)
अयोगवाहौ
द्वौ (2) अयोगवाहौ भवत: ।
अनुस्वार: ं (1 - एक:)
विसर्ग: : (1 - एक:)
(संस्कृतभाषायां संयुक्त-व्यञ्जनानि भवन्ति । एतेषां निर्माणं परस्परं वर्णानां मेलनेन भवति ।)
(क् + ष् = क्ष्)
(त् + र् = त्र्)
(ज् + ञ् = ज्ञ्)
(श् + र् = श्र्)
(द् + ध् = द्ध् )
(द् + म् = द्म् )
(ह् + न् = ह्न्)
ह् + य् = ह्य्)
(ह् + ण् = ह्ण्)
helpful to learn Sanskrit alphabet.
ReplyDeletesir anekrthi shabd ka kya Matlab ho ta ha
ReplyDeleteएक शब्द के अनेक अर्थ
Deleteजैसे - हरि = विष्णु , सर्प , सूर्य , बन्दर