तैलम् = Oil
गोधूम: = Wheat
तण्डुल: = Rice
चणक: = Chick-Peas
तिल: = Til
सर्षप: = Mustard
चूर्णम् = Flour
यव: = Barley
मुद्र: = Green
beans
आढकी = Thoor
Dal
ओदनम् = Rice
लवणम् = Salt
सार: = Rasam
अवलेह: = Pickles
क्वथिम् = Sambar
तक्रम् = Butter-Milk
क्षीरम् = Milk
तेमनम् = Curd-Soup
व्यञ्जनम् = Curry
पर्पट: = Papad
रोटिका = Roti
चित्रान्नम् = Mixed Rice
मिष्टानम् = Sweets
स्थालिका = Plate
चमस: = Spoon
दर्पण: = Mirror
कङ्कतिका = Comb
कङ्कतम् = Comb
फेनकम् = Soap
स्नानफेनकम् = bathing Soap
वस्त्रफेनकम् = Washing Soap
कूर्च: = Brush
दन्तफेन: = Toothpaste
दन्तकूर्च: = Tooth
Brush
पादरक्षा = Slippers
पादत्राणम् = Shoes
लेखनी = Pen
अङ्कनी = Pencil
पुस्तिका = Note
Book
कर्गदम् = Paper
पुन:पूरणी = Refill
क्षुरपत्रम् = Blade
विद्युद्दीप: = Blub-light
व्यजनम् = Fan
पिञ्ज: = Switch
दण्डदीप: = Tube-light
आसन्द: = Chair
शाटिका = Saree
युतकम् = Shirt
करवस्त्रम् = Handkerchief
शिरस्त्रम् = Cap
गलबन्ध: = Necktie
पादकोश:
= Socks
चोल: = Blouse
ऊरुकम् = Pant, Trousers
राङ्कवम् = Shawl
ऊर्णिका = Mufler
धौतवस्त्रम् = Dhoti
पिता = Father
माता = Mother
अग्रज: = Elder
Brother
अग्रजा = Elder
Sister
अनुज: = Younger
brother
अनुजा = Younger
Sister
पितृव्य: = Uncle
पितृव्या = Aunt
जामाता = Son
in law
स्नुषा = Daughter
in law
मातुल: = Maternal Uncle
मातुलानी = Maternal
Aunt
श्वश्रु: = Mother in law
श्वशुर: = Father in law
देवर: = Brother in law
No comments:
Post a Comment