कर कंकण
केश जटा
मुकुटम्
मणि माणिक
मौक्तिक आभरणम्
गज नील
गजेन्द्र गणादि
पथिम्
मम तुष्ट
विनायक हस्त
मुखम् ॥१॥
त्यज-तोटकमर्थं नियोगकरं
प्रमदादिकृतं
व्यसनोपहतं
उपधाभिर्शुद्धमतिं
सचिवं
नरनायक-भीरुकमायुदिकम् ॥२॥
मणिना वलयं वलयेन मणि
मणिना वलयेन विभाति कर:।
शशिना च निशा निशया च शशि:
शशिना निशया च विभाति नभ: ॥३॥
पयसा कमलं कमलेन पय:
पयसा कमलेन विभाति सर: ।
कविना च विभु: विभुना च कवि
कविना विभुना च विभाति सभा ॥४॥